A 443-20 Gāyatrīpuraścaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/20
Title: Gāyatrīpuraścaraṇa
Dimensions: 23.8 x 10.7 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4834
Remarks:


Reel No. A 443-20 Inventory No. 22759

Title Gāyatrīpuraścaraṇa

Author Śaṃkara Ghāre

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 10.7 cm

Folios 124

Lines per Folio 8

Foliation figures in both margins on the verso, in the left under the abbreviation gā. pu. and in the right under the abbreviation heraṃba.

Place of Deposit NAK

Accession No. 5/4834

Manuscript Features

double fols. of 72v–73r

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

śrīsāvitryai namaḥ

heraṃbaṃ praṇipatya sadguṇanidhiṃ ballā⟪la⟫lasaṃjñaṃ tata[ḥ]

nānāśāstravicāraṇaikanipuṇaṃ jñānābdhipur(!)ṇaṃ guruṃ

ghāre ity upanāmako vitanute vidvan mude śaṃkaraḥ

sāvitrīsaraṇiṃ pumarthaphaladāṃ kalpānutaṃtrānugāṃ 1

tatra tāvat sāvitrīśabdena paradevatety ucyate tad uktaṃ bhāradvājīye sūte jagadādi sā sāvitrī sarvajagatprasavādikartrī sarva gāyatrīty ucyate (fol. 1v1–5)

End

tataḥ kṛtasya karmaṇaḥ pūrṇatāsiddhaye nānāgotrān brāhnaṇān bhijayiṣye tena śrīparameśvaraḥ prītayām iti karmeśvarārpaṇaṃ kṛtvā punaḥ puṇyāhavācanaṃ kṛtvā achidraṃ vācam pitvā brāhmaṇān saṃpūjya bhojayitvā tebhya āśiṣo gṛhītvā ⟪tebhya āśiṣo gṛhītvā⟫ svayaṃ iṣṭajanaiḥ saha bhuṃjīta viśvāmitravasiṣṭādikalpanālocya kṛtsnaśaḥ tebhyaḥ sāraṃ samudhṛtya smṛtiṃ taṃtrānusārataḥ 1 ghāre ity upanāmnā ca cittapāvanasaṃjñinā bā......linā śaṃkareṇa gāyatrīpaddhati(!) śūbhā racitā yā tayā deva tuṣyatāṃ parameśvaraḥ 2 (fol. 123r7–124r5)

Colophon

iti śrīmatcittapāvanakulābdhisaṃbhavadhāre ity upanāmaka.......lasūnuśaṃkaraciracitā gāyatrīpuraścaraṇapaddhatiḥ samātaḥ atha parārthagāyatrījapakartṛṇāṃ prāyaściattaṃ hemādrau daśakṛjjapato devīṃ parārthaṃ kṛ[c]chram īritaṃ tata[ḥ] †paṇkaṃ† parikīrtitaṃ sahasraṃ saṃkhyā yānyārthaṃ śudhyarthaṃ cāṃdram ācaret

ayutaniyutaṃ vāpi parārthaṃ dhanalobhataḥ

japatas tasya karmāṇī sadyaḥ śīrṣaṃti deha(!)naḥ

tasyopanayanaṃ bhūyaś cāṃdrāyaṇacatuṣṭayaṃ

aupāsanāgneḥ saṃghānaṃ gāyatrīdānam eva ca

keśānāṃ vapanaṃ kṛtvā paṃcagavyaṃ tataḥ paraṃ

parārthaṃ yāvatī saṃkhyā [gā]yatrī praṇavātmikāṃ

puna[ḥ] svārthaṃ jayet yaś cā(!) tataḥ śūddhir avāpyate

evaṃ kṛtvā dvijaḥ śuddha anyathā jalakākavat

tasya janma vṛthā loke nāmadhāraṇamātrakam iti || ❁ || (fol. 124r6–124v6)

Microfilm Details

Reel No. A 443/20

Date of Filming 13-11-1972

Exposures 128

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 07-10-2009

Bibliography