A 443-20 Gāyatrīpuraścaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/20
Title: Gāyatrīpuraścaraṇa
Dimensions: 23.8 x 10.7 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4834
Remarks:
Reel No. A 443-20 Inventory No. 22759
Title Gāyatrīpuraścaraṇa
Author Śaṃkara Ghāre
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.8 x 10.7 cm
Folios 124
Lines per Folio 8
Foliation figures in both margins on the verso, in the left under the abbreviation gā. pu. and in the right under the abbreviation heraṃba.
Place of Deposit NAK
Accession No. 5/4834
Manuscript Features
double fols. of 72v–73r
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ
śrīsāvitryai namaḥ
heraṃbaṃ praṇipatya sadguṇanidhiṃ ballā⟪la⟫lasaṃjñaṃ tata[ḥ]
nānāśāstravicāraṇaikanipuṇaṃ jñānābdhipur(!)ṇaṃ guruṃ
ghāre ity upanāmako vitanute vidvan mude śaṃkaraḥ
sāvitrīsaraṇiṃ pumarthaphaladāṃ kalpānutaṃtrānugāṃ 1
tatra tāvat sāvitrīśabdena paradevatety ucyate tad uktaṃ bhāradvājīye sūte jagadādi sā sāvitrī sarvajagatprasavādikartrī sarva gāyatrīty ucyate (fol. 1v1–5)
End
tataḥ kṛtasya karmaṇaḥ pūrṇatāsiddhaye nānāgotrān brāhnaṇān bhijayiṣye tena śrīparameśvaraḥ prītayām iti karmeśvarārpaṇaṃ kṛtvā punaḥ puṇyāhavācanaṃ kṛtvā achidraṃ vācam pitvā brāhmaṇān saṃpūjya bhojayitvā tebhya āśiṣo gṛhītvā ⟪tebhya āśiṣo gṛhītvā⟫ svayaṃ iṣṭajanaiḥ saha bhuṃjīta viśvāmitravasiṣṭādikalpanālocya kṛtsnaśaḥ tebhyaḥ sāraṃ samudhṛtya smṛtiṃ taṃtrānusārataḥ 1 ghāre ity upanāmnā ca cittapāvanasaṃjñinā bā......linā śaṃkareṇa gāyatrīpaddhati(!) śūbhā racitā yā tayā deva tuṣyatāṃ parameśvaraḥ 2 (fol. 123r7–124r5)
Colophon
iti śrīmatcittapāvanakulābdhisaṃbhavadhāre ity upanāmaka.......lasūnuśaṃkaraciracitā gāyatrīpuraścaraṇapaddhatiḥ samātaḥ atha parārthagāyatrījapakartṛṇāṃ prāyaściattaṃ hemādrau daśakṛjjapato devīṃ parārthaṃ kṛ[c]chram īritaṃ tata[ḥ] †paṇkaṃ† parikīrtitaṃ sahasraṃ saṃkhyā yānyārthaṃ śudhyarthaṃ cāṃdram ācaret
ayutaniyutaṃ vāpi parārthaṃ dhanalobhataḥ
japatas tasya karmāṇī sadyaḥ śīrṣaṃti deha(!)naḥ
tasyopanayanaṃ bhūyaś cāṃdrāyaṇacatuṣṭayaṃ
aupāsanāgneḥ saṃghānaṃ gāyatrīdānam eva ca
keśānāṃ vapanaṃ kṛtvā paṃcagavyaṃ tataḥ paraṃ
parārthaṃ yāvatī saṃkhyā [gā]yatrī praṇavātmikāṃ
puna[ḥ] svārthaṃ jayet yaś cā(!) tataḥ śūddhir avāpyate
evaṃ kṛtvā dvijaḥ śuddha anyathā jalakākavat
tasya janma vṛthā loke nāmadhāraṇamātrakam iti || ❁ || (fol. 124r6–124v6)
Microfilm Details
Reel No. A 443/20
Date of Filming 13-11-1972
Exposures 128
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 07-10-2009
Bibliography